B 153-2 Śāradātilaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 153/2
Title: Śāradātilaka
Dimensions: 26.5 x 12.5 cm x 129 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 1629
Acc No.: NAK 1/1659
Remarks:
Reel No. B 153-2 Inventory No. 62302
Title Śāradātilakaṭīkāsaṃpradāyadyotinī
Author Śrīgopālāśrama
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 147a, no. 5454
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 26.5 x 12.5 cm
Folios 129
Lines per Folio 9, 11
Foliation figures in the upper right-hand margin in first-hand, and in the lower right-hand margin in second-hand of the verso
Date of Copying SAM 1629
Place of Deposit NAK
Accession No. 1/1659
Manuscript Features
MS holds the text in exposures up to 129t in one hand and in the exposures 129–239 contains the text in another hand but not in order. Colophon of the text appears on the exp. 129b.
Excerpts
Beginning
na śāṃtaṃ smaret tannāmapūrvakam iti | gurūn iti bahuvacanaṃ pūjārthaṃ guruṃ paramaguruṃ param[e]ṣṭīgurvapekṣayā vā | punaḥ kīdṛśān saṃsārasiṃdhos taraṇaikahetūn iti | ekahetūn mukhyakāraṇarūpān ityarthaḥ | anena kāyavāṅmanobhi[[ḥ]] gurvā[[rā]]dhanaṃ karttavyam iti | (fol. 4r1–3)
End
atrādyaḥ paṭalaḥ | sṛṣṭipratipādakatvena mūlaprakṛ[tiprati]pādakatvena ca mūlaprakṛtipratipādanaparāḥ || madhye trayoviṃśatipaṭalāḥ prakṛtivikṛtipratipādanaparaḥ | aṃtyapaṭalas tu prakṛtivikṛtivyatiriktapuruṣapratipādanaparaḥ || evaṃ paṃcaviṃśatitatvātmaka⟪syā⟫tvam asya graṃthasyoktaṃ bhavati | paradevataiva dhyeyeti tatrārtham upasaṃharann āśiṣā maṃgalaṃ karoti |
anādyaṃteti || || ❁ || ḥḥ || || (fol. 218v2–6)
Colophon
|| iti śrīparamahaṃsaparivrājakācāryaśrīgopālāśramaviracitāyāṃ śāradāṭīkāyāṃ saṃpradāyadyotinyāṃ paṃcaviṃśaḥ paṭalaḥ || ❁ || śubham astu || ||
vikaṭavadana (!) vaṃde dvaṃdvamaṃghrer anaṃghas
tava nijapavicāryā kauśalaṃ yācamānaḥ |
yad abhiniviśamānaḥ prāṇabodhe pi bodhāṃ-
budhigata iha duḥkhaṃ kiṃcid etan na veda || || ❁ ||
bhavānīśaṃkarābhyāṃ namaḥ || śrīrāmacandrāya namaḥ || śrīmallakṣmīnṛsiṃhābhyāṃ namaḥ || samvat 1629 vaiśāṣavadi paṃcamyāṃ gurūvāsare likhitaṃ || (fol. 218v6–11)
Microfilm Details
Reel No. B 153/2
Date of Filming 07-11-1971
Exposures 240
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 14-08-2008
Bibliography