B 153-2 Śāradātilaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 153/2
Title: Śāradātilaka
Dimensions: 26.5 x 12.5 cm x 129 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 1629
Acc No.: NAK 1/1659
Remarks:


Reel No. B 153-2 Inventory No. 62302

Title Śāradātilakaṭīkāsaṃpradāyadyotinī

Author Śrīgopālāśrama

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 147a, no. 5454

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 26.5 x 12.5 cm

Folios 129

Lines per Folio 9, 11

Foliation figures in the upper right-hand margin in first-hand, and in the lower right-hand margin in second-hand of the verso

Date of Copying SAM 1629

Place of Deposit NAK

Accession No. 1/1659

Manuscript Features

MS holds the text in exposures up to 129t in one hand and in the exposures 129–239 contains the text in another hand but not in order. Colophon of the text appears on the exp. 129b.

Excerpts

Beginning

na śāṃtaṃ smaret tannāmapūrvakam iti | gurūn iti bahuvacanaṃ pūjārthaṃ guruṃ paramaguruṃ param[e]ṣṭīgurvapekṣayā vā | punaḥ kīdṛśān saṃsārasiṃdhos taraṇaikahetūn iti | ekahetūn mukhyakāraṇarūpān ityarthaḥ | anena kāyavāṅmanobhi[[ḥ]] gurvā[[rā]]dhanaṃ karttavyam iti | (fol. 4r1–3)

End

atrādyaḥ paṭalaḥ | sṛṣṭipratipādakatvena mūlaprakṛ[tiprati]pādakatvena ca mūlaprakṛtipratipādanaparāḥ || madhye trayoviṃśatipaṭalāḥ prakṛtivikṛtipratipādanaparaḥ | aṃtyapaṭalas tu prakṛtivikṛtivyatiriktapuruṣapratipādanaparaḥ || evaṃ paṃcaviṃśatitatvātmaka⟪syā⟫tvam asya graṃthasyoktaṃ bhavati | paradevataiva dhyeyeti tatrārtham upasaṃharann āśiṣā maṃgalaṃ karoti |

anādyaṃteti || || ❁ || ḥḥ || || (fol. 218v2–6)

Colophon

|| iti śrīparamahaṃsaparivrājakācāryaśrīgopālāśramaviracitāyāṃ śāradāṭīkāyāṃ saṃpradāyadyotinyāṃ paṃcaviṃśaḥ paṭalaḥ || ❁ || śubham astu || ||

vikaṭavadana (!) vaṃde dvaṃdvamaṃghrer anaṃghas

tava nijapavicāryā kauśalaṃ yācamānaḥ |

yad abhiniviśamānaḥ prāṇabodhe pi bodhāṃ-

budhigata iha duḥkhaṃ kiṃcid etan na veda || || ❁ ||

bhavānīśaṃkarābhyāṃ namaḥ || śrīrāmacandrāya namaḥ || śrīmallakṣmīnṛsiṃhābhyāṃ namaḥ || samvat 1629 vaiśāṣavadi paṃcamyāṃ gurūvāsare likhitaṃ || (fol. 218v6–11)

Microfilm Details

Reel No. B 153/2

Date of Filming 07-11-1971

Exposures 240

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 14-08-2008

Bibliography